170 Chapter 4 - Kaivalya Pada Summary
This session was recorded in RIMYI on 14 Jan 2024 Chapter 4: Kaivalya-Pāda - Summary Download/Listen: 170 Chapter 4 - Kaivalya Pada Summary
169 Sutra 4.33 and 4.34
This session was recorded in RIMYI on 03 Dec 2023 क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ।।4.33।। (kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ) पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ।।4.34।। (puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti) Download/Listen: 169 Sutra 4.33 and 4.34
168 Sutra 4.29 and 4.32
This session was recorded in RIMYI on 15 Oct 2023 प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ।।4.29।। (prasaṅkhyāne'pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ) ततः क्लेशकर्मनिवृत्तिः ।।4.30।। (tataḥ kleśakarmanivṛttiḥ) तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ।।4.31।। (tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyamalpam) ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ।।4.32।। (tataḥ kṛtārthānāṃ pariṇāmakramasamāptirguṇānām) Download/Listen: 168 Sutra 4.29 and 4.32
167 Sutra 4.26 and 4.28
This session was recorded in RIMYI on 8 Oct 2023 तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ।।4.26।। (tadā vivekanimnaṃ kaivalyaprāgbhāraṃ cittam) तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ।।4.27।। (tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ) हानमेषां क्लेशवदुक्तम् ।।4.28।। (hānameṣāṃ kleśavaduktam) Download/Listen: 167 Sutra 4.26 and 4.28
166 Sutra 4.24 and 4.25
This session was recorded in RIMYI on 28 Sep 2023 तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ।।4.24।। (tadasaṅkhyeyavāsanābhiścitramapi parārthaṃ saṃhatyakāritvāt) विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ।।4.25।। (viśeṣadarśina ātmabhāvabhāvanāvinivṛttiḥ) Download/Listen: 166 Sutra 4.24 and 4.25