kAvya-shAstra-nirvachanam काव्य-शास्त्र-निर्वचनम्

https://raw.githubusercontent.com/sanskrit-coders/rss-feeds/master/feeds/sa/kAvya-shAstra-nirvachanam.rss

kAvya-shAstra-nirvachanam काव्य-शास्त्र-निर्वचनम्
4 Followers
43 Episodes
Follow Share 
4
Followers
43
Episodes
Category: Society & Culture
Last Update: 2015-03-08
Claim Ownership

A podcast created using https://github.com/vedavaapi/scala-akka-http-server from the archive item: https://archive.org/details/kAvyasya-AtmA, with description: को वा काव्यस्य आत्मा? गुणो वा? रीतिर् वा? ध्वनिर् वा? वक्रोक्तिर् वा? चमत्कारो वा? किं नाम उत्तमकाव्यम्?काव्यस्य आत्मायाः विषये प्राचीनेषु विहितायां चर्चायां वामन-आनन्दवर्धन-मम्मटभट्ट-पण्डितराज-विश्वनाथ-क्षेमेन्द्र-जगन्नाथ-आदीनां पात्रम् श्रीमता नागराज-राव-महाभागेन (H V Nagaraj Rao) सुष्ठु वर्ण्यते। तत्रोल्लिखितेषु ग्रन्थेषु एतेऽपि विद्यन्ते-नाट्यशास्त्रम्ध्वन्यालोकःकाव्यप्रकाशःसाहित्यदर्पणम्औचित्यविचारचर्चाकाव्यमीमांसारसगङ्गाधरः॥.